Śrīkoṣa
Chapter 21

Verse 21.15

बलरामं समाराध्य बलारोग्यधनं लभेत् ।
कृष्णमभ्यर्च्य सकलं इष्टमिष्टफलं लभेत् ॥ २१।१५ ॥