Śrīkoṣa
Chapter 21

Verse 21.16

ज्ञानमूर्तिं च कल्किं तु(?) लक्ष्म्यायुः कीर्तिमेव च ।
अवाप्य विष्णुसालोक्यं मोदते विष्णुपार्षदैः ॥ २१।१६ ॥