Śrīkoṣa
Chapter 21

Verse 21.21

जानकीं रुक्मिणीं लक्ष्म्या पुष्ट्या भामां तु विद्यया ।
लक्ष्मणं भरतं वापि शत्रुघ्नं च महामुने ॥ २१।२१ ॥