Śrīkoṣa
Chapter 3

Verse 3.51

सारासारं परीक्ष्यात्र शिल्पिना कुशलेन तु ।
तस्याभावे शचीनाथ दारुसङ्ग्रहणं शृणु ॥ ३।५१ ॥