Śrīkoṣa
Chapter 22

Verse 22.3

शिल्पशास्त्रानुसारेण शेषमस्मिन् समाचरेत् ।
यथासम्भवतो वापि चाग्रे मण्डपमाचरेत् ॥ २२।३ ॥