Śrīkoṣa
Chapter 3

Verse 3.52

ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्र एव वा ।
तान् समानीय मन्त्रज्ञो मूलविद्याः प्रदापयेत् ॥ ३।५२ ॥