Śrīkoṣa
Chapter 3

Verse 3.53

तं गृहीत्वा रचीनाथ वृक्षार्थं तु व्रजेद्वने ।
वैष्णवान् भगवद्भक्तान् बलिनः कर्मतत्परान् ॥ ३।५३ ॥