Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.54
Previous
Next
Original
निर्गच्छेद्वनमासाद्य छित्वा वृक्षं हरिं स्मरन् ।
तद्वृक्षं शिरसि स्थाप्य स्मरन्नारायणं प्रभुम् ॥ ३।५४ ॥
Previous Verse
Next Verse