Śrīkoṣa
Chapter 22

Verse 22.31

प्रक्षिप्य सापिधानं पूज्य यथापूर्वमभिषेकम् ।
कृत्वार्धस्नपनं वालुकवृक्षाम्रकशुक्लोदैः ॥ २२।३१ ॥