Śrīkoṣa
Chapter 22

Verse 22.32

आच्छाद्यांशुकमुख्यैरर्घ्याद्यभ्यर्च्य दीपान्तम् ।
निवेद्य हविर्महता त्रिदशमुने साधकः सिद्धः (?) ॥ २२।३२ ॥