Śrīkoṣa
Chapter 22

Verse 22.33

द्रव्याणां देवतानां च लक्षणं कथयामि ते ।
सङ्क्षेपेण मुनिश्रेष्ठ स्नपने ऽस्मिन् यथाक्रमम् ॥ २२।३३ ॥