Śrīkoṣa
Chapter 22

Verse 22.35

शुद्धतोयं तु सङ्गृह्य क्षीरवृक्षोद्भवेन्धनैः ।
सिद्धं देवगृहे सम्यक् उष्णोदकमनुत्तमम् ॥ २२।३५ ॥