Śrīkoṣa
Chapter 22

Verse 22.37

बिल्वमामलकं चैव कदलीफलमेव च ।
नारिकेलं च हव्यं च तथा वै बीजपूरकम् ॥ २२।३७ ॥