Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.40
Previous
Next
Original
कुशाग्राणि सदद्राभ (सदाभद्रं?) मार्जनद्रव्यमुच्यते ।
कुङ्कुमं चागरुं चैव चन्दनोशीरमेव च ॥ २२।४० ॥
Previous Verse
Next Verse