Śrīkoṣa
Chapter 22

Verse 22.40

कुशाग्राणि सदद्राभ (सदाभद्रं?) मार्जनद्रव्यमुच्यते ।
कुङ्कुमं चागरुं चैव चन्दनोशीरमेव च ॥ २२।४० ॥