Śrīkoṣa
Chapter 3

Verse 3.55

ततो यागगृहं गच्छेच्छङ्खतूर्यादिभिः सह ।
मूलालयस्य पूर्वे तु पूर्णकुम्भं निधापयेत् ॥ ३।५५ ॥