Śrīkoṣa
Chapter 22

Verse 22.42

क्षालितं शुद्धतोयेन पञ्चमन्त्रैः क्रमान्मुने ।
प्रस्थस्यार्धाक्षतं चैव कलशे निक्षिपेद्बुधः ॥ २२।४२ ॥