Śrīkoṣa
Chapter 22

Verse 22.43

पञ्चविंशतिभिर्वापि तस्यार्धं वार्धमेव वा ।
यवं गृह्य मुनिश्रेष्ठ तोयमध्ये विनिक्षिपेत् ॥ २२।४३ ॥