Śrīkoṣa
Chapter 22

Verse 22.46

एवं गन्धं फलं पुष्पं सिद्धार्थाक्षतमेव च ।
कुशाग्राणि तिलं चैव अष्टाङ्गं चार्घ्यमुच्यते ॥ २२।४६ ॥