Śrīkoṣa
Chapter 22

Verse 22.47

क्षीरमाज्येन संयुक्तं मध्यमे कलशे न्यसेत् ।
अक्षतं जातिकक्कोलं लवङ्गं तिलमेव च ॥ २२।४७ ॥