Śrīkoṣa
Chapter 22

Verse 22.48

द्रव्याण्याचमनीयार्थपात्रतोये विनिक्षिपेत् ।
वृक्षोद्भवं नवं गृह्य मधु चाढकमेव च ॥ २२।४८ ॥