Śrīkoṣa
Chapter 22

Verse 22.50

त्रिगुणं क्षीरसंयुक्तं गोमयं तु चतुर्गुणम् ।
षड्गुणं चैव गोमूत्रं पञ्चगव्यस्य लक्षणम् ॥ २२।५० ॥