Śrīkoṣa
Chapter 22

Verse 22.54

लोहानामप्यलाभे तु सुवर्णं शस्यते परम् ।
मार्जने सहदेवी च शेषालाभे प्रशस्यते ॥ २२।५४ ॥