Śrīkoṣa
Chapter 22

Verse 22.61

द्रव्याणां लक्षणं प्रोक्तं घृतादि मुनिसत्तम ।
यावद्वस्त्रावसानं हि तावद्द्रव्याणि निक्षिपित् ॥ २२।६१ ॥