Śrīkoṣa
Chapter 22

Verse 22.63

तान् सर्वान् विष्णुगायत्र्या स्थापयेच्च पृथक्पृथक् ।
शेषानन्यांश्चतुष्षष्टि द्वादक्षाक्षरविद्यया ॥ २२।६३ ॥