Śrīkoṣa
Chapter 22

Verse 22.69

ततः परागं सङ्गृह्य पूरयेत् कलशं क्रमात् ।
कलशान्ते मुनिश्रेष्ठ देवेशमभिषेचयेत् ॥ २२।६९ ॥