Śrīkoṣa
Chapter 3

Verse 3.58

तथा पुरषसूक्तं तु जपेद्वै वैष्णवैः सह ।
कुम्भान्तरगताम्भःसु विष्णुं सकलमव्ययम् ॥ ३।५८ ॥