Śrīkoṣa
Chapter 22

Verse 22.71

तृतीयमाचमनीयं पञ्चगव्यं चतुर्थकम् ।
घृतं तु पञ्चमं विद्यात् दधि षष्ठं तथैव च ॥ २२।७१ ॥