Śrīkoṣa
Chapter 22

Verse 22.72

सप्तमं तु ततः क्षीरं मधु चैव तथाष्टमम् ।
कषायं नवमं चैव उष्णाम्भो दशमं स्मृतम् ॥ २२।७२ ॥