Śrīkoṣa
Chapter 22

Verse 22.74

लोहं पञ्चदशं ज्ञेयं षोडशं गन्धवारि च ।
यवोदकं सप्तदशं एवं चोद्धारणक्रमः ॥ २२।७४ ॥