Śrīkoṣa
Chapter 22

Verse 22.75

स्वे स्वे च नवके चाष्टौ सह तेन समुद्धरेत् ।
मध्यमं नवकं मुक्त्वा ऐन्द्रादिक्रमयोगतः ॥ २२।७५ ॥