Śrīkoṣa
Chapter 22

Verse 22.79

नवकानां तथान्ते तु कुर्यादेवं विचक्षणः ।
मध्यमे नवकेप्येवं कलशान्[सण्टप्रदापयेत् ॥ २२।७९ ॥