Śrīkoṣa
Chapter 22

Verse 22.84

पयसो दैवतं सोमो महेन्द्रो मधुनस्तथा ।
कषायस्य यमो देवो [वराहस्तु गुलाम्भसः ॥ २२।८४ ॥