Śrīkoṣa
Chapter 22

Verse 22.86

मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भसः] ।
ट शुद्धोदकानां सर्वेषां देव्यः शान्त्यादयः क्रमात् ॥ २२।८६ ॥