Śrīkoṣa
Chapter 22

Verse 22.88

वासवो(-सां?)देवतं विष्णुः सर्वेषां विष्णुरेव वा ।
मूलमन्त्रेण वा सर्वं कुर्यान्मन्त्रविचक्षणः ॥ २२।८८ ॥