Śrīkoṣa
Chapter 3

Verse 3.60

द्रोणद्वयं तदर्धं वा विकिरेत्तण्डुलान् क्रमात् ।
तन्मध्ये ऽष्टदलं पद्मं लिख्यानामिकयापि च ॥ ३।६० ॥