Śrīkoṣa
Chapter 22

Verse 22.92

ऊर्णासूत्रयुतं सूत्रं साधितं तण्डुलोपरि ।
सौवर्णं रजनीचूर्णमाढकं वाधिकं तु वा ॥ २२।९२ ॥