Śrīkoṣa
Chapter 22

Verse 22.93

आढकार्धं तदर्धं वा चूर्णं कृत्य (?) यथाविधि ।
स्नपनानां क्रमादन्ते देवमूर्ध्नि निधापयेत् ॥ २२।९३ ॥