Śrīkoṣa
Chapter 22

Verse 22.98

पूर्वे वा चोत्तरे वापि नित्याग्नौ वा तु होमयेत् ।
समिदाज्यचरूणां तु यथाकलशसङ्ख्यया ॥ २२।९८ ॥