Śrīkoṣa
Chapter 22

Verse 22.99

आचार्यं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकैः ।
अत्रोपयोग(-युक्त?)द्रव्याणि आचार्याय प्रदापयेत् ॥ २२।९९ ॥