Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.100
Previous
Next
Original
यवैश्च वेणुबीजैश्च नीवारैर्गौरसर्षपैः ।
नीलैश्च तुलसीपत्रैः भवेद्धात्र्युदकं क्रमात् ॥ २२।१०० ॥
Previous Verse
Next Verse