Śrīkoṣa
Chapter 22

Verse 22.100

यवैश्च वेणुबीजैश्च नीवारैर्गौरसर्षपैः ।
नीलैश्च तुलसीपत्रैः भवेद्धात्र्युदकं क्रमात् ॥ २२।१०० ॥