Śrīkoṣa
Chapter 22

Verse 22.101

एतेषामप्यलाभे तु तुलसीपत्रमुत्तमम् ।
इन्द्रवल्यङ्कुरं चैव अश्वत्थाङ्कुरमेव च ॥ २२।१०१ ॥