Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.101
Previous
Next
Original
एतेषामप्यलाभे तु तुलसीपत्रमुत्तमम् ।
इन्द्रवल्यङ्कुरं चैव अश्वत्थाङ्कुरमेव च ॥ २२।१०१ ॥
Previous Verse
Next Verse