Śrīkoṣa
Chapter 22

Verse 22.103

तदलाभे मुनिश्रेष्ठ इन्द्रवल्यङ्कुरो भवेत् ।
एकपद्मं च पद्मं च यथासम्भवमाचरेत् ॥ २२।१०३ ॥