Śrīkoṣa
Chapter 22

Verse 22.104

एवं सङ्क्षेपतः प्रोक्तं स्नपनं सर्वसिद्धिदम् ।
[नारदः]---
भगवन् विष्णुभूतेश विष्णुपारिषदेश्वर ॥ २२।१०४ ॥