Śrīkoṣa
Chapter 22

Verse 22.106

त्वया च कथितं यद्वै इममेव विधिं प्रति ।
तस्माद्यथा महाबाहो प्रीतिर्यद्यस्ति चेन्मयि ॥ २२।१०६ ॥