Śrīkoṣa
Chapter 22

Verse 22.107

विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि कुम्भोत्तरसहस्रकम् ।
प्रासादाग्रे तु कर्तव्यं मण्डपं च यथाविधि ॥ २२।१०७ ॥