Śrīkoṣa
Chapter 22

Verse 22.108

द्वात्रिंशद्धस्तमायामं विंशद्धस्तं तु विस्तरम् ।
चत्वारिंशच्च पङ्क्तोना(?)मष्टतालं पृथक्पृथक् ॥ २२।१०८ ॥