Śrīkoṣa
Chapter 22

Verse 22.113

शेषाणामपि पङ्क्तीनां सप्ततालेन मीयते ।
सर्वेषामपि तालानां चतुष्षष्टिर्यथाक्रमम् ॥ २२।११३ ॥