Śrīkoṣa
Chapter 22

Verse 22.119

पीठिकावलयं कुर्यात् पादपीठस्य चोपरि ।
तत् पात्रं तु ततः कुर्यात् वृत्तं वा चतुरश्रकम् ॥ २२।११९ ॥