Śrīkoṣa
Chapter 22

Verse 22.123

अलङ्कृत्य ततः पश्चात् पुण्याहं तत्र कारयेत् ।
मार्जनं विधिना सम्यक् मण्डपालेपनं ततः ॥ २२।१२३ ॥