Śrīkoṣa
Chapter 22

Verse 22.129

घृतमुष्णोदकं चैव रत्नाम्भः फलवारि च ।
लोहाम्भो मार्जनं चैव गन्धाम्भो ऽक्षतमेव च ॥ २२।१२९ ॥